Original

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ ।विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि ॥ ९ ॥

Segmented

ताभ्याम् सर्वे हि कार्य-अर्थाः मनुष्याणाम् नर-ऋषभ विचेष्ट् च दृश्यन्ते निवृत्ताः च तथा एव हि

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=n,c=3,n=d
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
कार्य कार्य pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विचेष्ट् विचेष्ट् pos=va,g=m,c=1,n=p,f=part
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
तथा तथा pos=i
एव एव pos=i
हि हि pos=i