Original

तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते ।प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः ॥ ८ ॥

Segmented

तयोः दैवम् विनिश्चित्य स्व-वशेन एव वर्तते प्राज्ञाः पुरुषकारम् तु घटन्ते दाक्ष्यम् आस्थिताः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=n,c=6,n=d
दैवम् दैव pos=a,g=n,c=2,n=s
विनिश्चित्य विनिश्चि pos=vi
स्व स्व pos=a,comp=y
वशेन वश pos=n,g=m,c=3,n=s
एव एव pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
पुरुषकारम् पुरुषकार pos=n,g=m,c=2,n=s
तु तु pos=i
घटन्ते घट् pos=v,p=3,n=p,l=lat
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part