Original

प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते ।बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ॥ ७ ॥

Segmented

प्रवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते बीजम् महा-गुणम् भूयात् तथा सिद्धिः हि मानुषी

Analysis

Word Lemma Parse
प्रवृष्टे प्रवृष् pos=va,g=m,c=7,n=s,f=part
pos=i
यथा यथा pos=i
देवे देव pos=n,g=m,c=7,n=s
सम्यक् सम्यक् pos=i
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
pos=i
कर्षिते कर्षय् pos=va,g=n,c=7,n=s,f=part
बीजम् बीज pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
भूयात् भू pos=v,p=3,n=s,l=ashirlin
तथा तथा pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
हि हि pos=i
मानुषी मानुष pos=a,g=f,c=1,n=s