Original

उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम् ।व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः ॥ ६ ॥

Segmented

उत्थानम् च अपि अ दैवस्य हि अन् उत्थानस्य दैवतम् व्यर्थम् भवति सर्वत्र पूर्वम् कः तत्र निश्चयः

Analysis

Word Lemma Parse
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
दैवस्य दैव pos=n,g=n,c=6,n=s
हि हि pos=i
अन् अन् pos=i
उत्थानस्य उत्थान pos=n,g=n,c=6,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
व्यर्थम् व्यर्थ pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सर्वत्र सर्वत्र pos=i
पूर्वम् पूर्वम् pos=i
कः pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s