Original

पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम् ।कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम् ॥ ५ ॥

Segmented

पर्जन्यः पर्वते वर्षन् किम् नु साधयते फलम् कृष्टे क्षेत्रे तथा अ वर्षन् किम् नु साधयते फलम्

Analysis

Word Lemma Parse
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
पर्वते पर्वत pos=n,g=m,c=7,n=s
वर्षन् वृष् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
साधयते साधय् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s
कृष्टे कृष् pos=va,g=n,c=7,n=s,f=part
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
तथा तथा pos=i
pos=i
वर्षन् वृष् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
साधयते साधय् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s