Original

ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः ।प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ॥ ४ ॥

Segmented

ताभ्याम् उभाभ्याम् सर्व-अर्थाः निबद्धा हि अधम-उत्तमाः प्रवृत्ताः च एव दृश्यन्ते निवृत्ताः च एव सर्वशः

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=n,c=3,n=d
उभाभ्याम् उभ् pos=n,g=n,c=3,n=d
सर्व सर्व pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
निबद्धा निबन्ध् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अधम अधम pos=a,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i