Original

अनारम्भात्तु कार्याणां नार्थः संपद्यते क्वचित् ।कृते पुरुषकारे च येषां कार्यं न सिध्यति ।दैवेनोपहतास्ते तु नात्र कार्या विचारणा ॥ ३३ ॥

Segmented

अनारम्भात् तु कार्याणाम् न अर्थः सम्पद्यते क्वचित् कृते पुरुषकारे च येषाम् कार्यम् न सिध्यति दैवेन उपहताः ते तु न अत्र कार्या विचारणा

Analysis

Word Lemma Parse
अनारम्भात् अनारम्भ pos=n,g=m,c=5,n=s
तु तु pos=i
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
पुरुषकारे पुरुषकार pos=n,g=m,c=7,n=s
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat
दैवेन दैव pos=n,g=n,c=3,n=s
उपहताः उपहन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
pos=i
अत्र अत्र pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
विचारणा विचारणा pos=n,g=f,c=1,n=s