Original

ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम् ।तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ॥ ३२ ॥

Segmented

ते पृष्टाः च वदेयुः यत् श्रेयः नः समनन्तरम् तद् अस्माभिः पुनः कार्यम् इति मे नैष्ठिकी मतिः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पृष्टाः प्रच्छ् pos=va,g=m,c=1,n=p,f=part
pos=i
वदेयुः वद् pos=v,p=3,n=p,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
समनन्तरम् समनन्तर pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
पुनः पुनर् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
नैष्ठिकी नैष्ठिक pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s