Original

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः ।ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ॥ ३० ॥

Segmented

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः ते च पृष्टा यथा ब्रूयुः तत् कर्तव्यम् तथा भवेत्

Analysis

Word Lemma Parse
मुह्यता मुह् pos=va,g=m,c=3,n=s,f=part
तु तु pos=i
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
प्रष्टव्याः प्रच्छ् pos=va,g=m,c=1,n=p,f=krtya
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
बुधाः बुध pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
पृष्टा प्रच्छ् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin