Original

न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम ।न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ॥ ३ ॥

Segmented

न हि दैवेन सिध्यन्ति कर्माणि एकेन सत्तम न च अपि कर्मणा एकेन द्वाभ्याम् सिद्धिः तु योगतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
दैवेन दैव pos=n,g=n,c=3,n=s
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
एकेन एक pos=n,g=n,c=3,n=s
सत्तम सत्तम pos=a,g=m,c=8,n=s
pos=i
pos=i
अपि अपि pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
द्वाभ्याम् द्वि pos=n,g=n,c=3,n=d
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
तु तु pos=i
योगतः योग pos=n,g=m,c=5,n=s