Original

अनेन तु ममाद्यापि व्यसनेनोपतापिता ।बुद्धिश्चिन्तयतः किंचित्स्वं श्रेयो नावबुध्यते ॥ २९ ॥

Segmented

अनेन तु मे अद्य अपि व्यसनेन उपतापिता बुद्धिः चिन्तयतः किंचित् स्वम् श्रेयो न अवबुध्यते

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अपि अपि pos=i
व्यसनेन व्यसन pos=n,g=n,c=3,n=s
उपतापिता उपतापय् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat