Original

अन्वावर्तामहि वयं यत्तु तं पापपूरुषम् ।अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ॥ २८ ॥

Segmented

अन्वावर्तामहि वयम् यत् तु तम् पाप-पूरुषम् अस्मान् अपि अनयः तस्मात् प्राप्तो ऽयम् दारुणो महान्

Analysis

Word Lemma Parse
अन्वावर्तामहि अन्वावृत् pos=v,p=1,n=p,l=lan
वयम् मद् pos=n,g=,c=1,n=p
यत् यत् pos=i
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
पूरुषम् पूरुष pos=n,g=m,c=2,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
अनयः अनय pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
दारुणो दारुण pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s