Original

पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति ।तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः ॥ २७ ॥

Segmented

पूर्वम् अपि अति दुःशीलः न दैन्यम् कर्तुम् अर्हति तपति अर्थे विपन्ने हि मित्राणाम् अ कृतम् वचः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
अपि अपि pos=i
अति अति pos=i
दुःशीलः दुःशील pos=a,g=m,c=1,n=s
pos=i
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तपति तप् pos=v,p=3,n=s,l=lat
अर्थे अर्थ pos=n,g=m,c=7,n=s
विपन्ने विपद् pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s