Original

सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना ।असमर्थ्य समारब्धो मूढत्वादविचिन्तितः ॥ २५ ॥

Segmented

सो ऽयम् दुर्योधनेन अर्थः लुब्धेन अ दीर्घदर्शिना अ समर्थ्य समारब्धो मूढ-त्वात् अ विचिन्तितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
pos=i
दीर्घदर्शिना दीर्घदर्शिन् pos=a,g=m,c=3,n=s
pos=i
समर्थ्य समर्थय् pos=vi
समारब्धो समारभ् pos=va,g=m,c=1,n=s,f=part
मूढ मुह् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
विचिन्तितः विचिन्तय् pos=va,g=m,c=1,n=s,f=part