Original

रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः ।अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥ २४ ॥

Segmented

रागात् क्रोधाद् भयाल् लोभाद् यो ऽर्थान् ईहेत मानवः अनीशः च अवमानी च स शीघ्रम् भ्रश्यते श्रियः

Analysis

Word Lemma Parse
रागात् राग pos=n,g=m,c=5,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
भयाल् भय pos=n,g=n,c=5,n=s
लोभाद् लोभ pos=n,g=m,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्थान् अर्थ pos=n,g=m,c=2,n=p
ईहेत ईह् pos=v,p=3,n=s,l=vidhilin
मानवः मानव pos=n,g=m,c=1,n=s
अनीशः अनीश pos=a,g=m,c=1,n=s
pos=i
अवमानी अवमानिन् pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
श्रियः श्री pos=n,g=f,c=5,n=s