Original

वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत् ।उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ॥ २३ ॥

Segmented

वृद्धानाम् वचनम् श्रुत्वा यो हि उत्थानम् प्रयोजयेत् उत्थानस्य फलम् सम्यक् तदा स लभते ऽचिरात्

Analysis

Word Lemma Parse
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
उत्थानम् उत्थान pos=n,g=n,c=2,n=s
प्रयोजयेत् प्रयोजय् pos=v,p=3,n=s,l=vidhilin
उत्थानस्य उत्थान pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
सम्यक् सम्यक् pos=i
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
ऽचिरात् अचिरात् pos=i