Original

उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः ।तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते ॥ २२ ॥

Segmented

उत्थाय उत्थाय हि सदा प्रष्टव्या वृद्ध-संमताः ते ऽस्य योगे परम् मूलम् तद्-मूला सिद्धिः उच्यते

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
उत्थाय उत्था pos=vi
हि हि pos=i
सदा सदा pos=i
प्रष्टव्या प्रच्छ् pos=va,g=m,c=1,n=p,f=krtya
वृद्ध वृद्ध pos=a,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
योगे योग pos=n,g=m,c=7,n=s
परम् पर pos=n,g=n,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
मूला मूल pos=n,g=f,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat