Original

सम्यगीहा पुनरियं यो वृद्धानुपसेवते ।आपृच्छति च यच्छ्रेयः करोति च हितं वचः ॥ २१ ॥

Segmented

सम्यग् ईहा पुनः इयम् यो वृद्धान् उपसेवते आपृच्छति च यत् श्रेयः करोति च हितम् वचः

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
ईहा ईहा pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat
आपृच्छति आप्रच्छ् pos=v,p=3,n=s,l=lat
pos=i
यत् यद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
pos=i
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s