Original

दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते ।दक्षो दाक्षिण्यसंपन्नो न स मोघं विहन्यते ॥ २० ॥

Segmented

दैवतेभ्यो नमस्कृत्य यः तु अर्थान् सम्यग् ईहते दक्षो दाक्षिण्य-सम्पन्नः न स मोघम् विहन्यते

Analysis

Word Lemma Parse
दैवतेभ्यो दैवत pos=n,g=n,c=4,n=p
नमस्कृत्य नमस्कृ pos=vi
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
सम्यग् सम्यक् pos=i
ईहते ईह् pos=v,p=3,n=s,l=lat
दक्षो दक्ष pos=a,g=m,c=1,n=s
दाक्षिण्य दाक्षिण्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
मोघम् मोघ pos=a,g=n,c=2,n=s
विहन्यते विहन् pos=v,p=3,n=s,l=lat