Original

आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः ।दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥ २ ॥

Segmented

आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोः द्वयोः दैवे पुरुषकारे च परम् ताभ्याम् न विद्यते

Analysis

Word Lemma Parse
आबद्धा आबन्ध् pos=va,g=m,c=1,n=p,f=part
मानुषाः मानुष pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
निर्बन्धाः निर्बन्ध pos=n,g=m,c=1,n=p
कर्मणोः कर्मन् pos=n,g=n,c=7,n=d
द्वयोः द्वि pos=n,g=n,c=7,n=d
दैवे दैव pos=n,g=n,c=7,n=s
पुरुषकारे पुरुषकार pos=n,g=m,c=7,n=s
pos=i
परम् पर pos=n,g=n,c=1,n=s
ताभ्याम् तद् pos=n,g=n,c=5,n=d
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat