Original

हीनं पुरुषकारेण यदा दैवेन वा पुनः ।कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् ।हीनं पुरुषकारेण कर्म त्विह न सिध्यति ॥ १९ ॥

Segmented

हीनम् पुरुषकारेण यदा दैवेन वा पुनः कारणाभ्याम् अथ एतद् उत्थानम् अफलम् भवेत् हीनम् पुरुषकारेण कर्म तु इह न सिध्यति

Analysis

Word Lemma Parse
हीनम् हा pos=va,g=n,c=1,n=s,f=part
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
यदा यदा pos=i
दैवेन दैव pos=n,g=n,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i
कारणाभ्याम् कारण pos=n,g=n,c=5,n=d
अथ अथ pos=i
एतद् एतद् pos=n,g=n,c=5,n=d
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
अफलम् अफल pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
हीनम् हा pos=va,g=n,c=1,n=s,f=part
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
तु तु pos=i
इह इह pos=i
pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat