Original

एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा ।स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः ॥ १८ ॥

Segmented

एवम् एतद् अन् आदृत्य वर्तते यः तु अतस् ऽन्यथा स करोति आत्मनः ऽनर्थान् न एष बुद्धिमताम् नयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
अन् अन् pos=i
आदृत्य आदृ pos=vi
वर्तते वृत् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अतस् अतस् pos=i
ऽन्यथा अन्यथा pos=i
तद् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ऽनर्थान् अनर्थ pos=n,g=m,c=2,n=p
pos=i
एष एतद् pos=n,g=m,c=1,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
नयः नय pos=n,g=m,c=1,n=s