Original

अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः ।स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ॥ १७ ॥

Segmented

अ कृत्वा कर्म यो लोके फलम् विन्दति विष्टितः स तु वचनीय-ताम् याति द्वेष्यो भवति प्रायशः

Analysis

Word Lemma Parse
pos=i
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
विष्टितः विष्टि pos=n,g=f,c=5,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वचनीय वच् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
द्वेष्यो द्विष् pos=va,g=m,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
प्रायशः प्रायशस् pos=i