Original

यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम् ।नास्य वाच्यं भवेत्किंचित्तत्त्वं चाप्यधिगच्छति ॥ १६ ॥

Segmented

यदि दक्षः समारम्भात् कर्मणाम् न अश्नुते फलम् न अस्य वाच्यम् भवेत् किंचित् तत्त्वम् च अपि अधिगच्छति

Analysis

Word Lemma Parse
यदि यदि pos=i
दक्षः दक्ष pos=a,g=m,c=1,n=s
समारम्भात् समारम्भ pos=n,g=m,c=5,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
भवेत् भू pos=v,p=3,n=s,l=vidhilin
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat