Original

शक्नोति जीवितुं दक्षो नालसः सुखमेधते ।दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ॥ १५ ॥

Segmented

शक्नोति जीवितुम् दक्षो न अलसः सुखम् एधते दृश्यन्ते जीव-लोके ऽस्मिन् दक्षाः प्रायो हित-एषिणः

Analysis

Word Lemma Parse
शक्नोति शक् pos=v,p=3,n=s,l=lat
जीवितुम् जीव् pos=vi
दक्षो दक्ष pos=a,g=m,c=1,n=s
pos=i
अलसः अलस pos=a,g=m,c=1,n=s
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
दक्षाः दक्ष pos=a,g=m,c=1,n=p
प्रायो प्रायस् pos=i
हित हित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p