Original

प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि ।अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम् ॥ १३ ॥

Segmented

प्रायशो हि कृतम् कर्म अफलम् दृश्यते भुवि अ कृत्वा च पुनः दुःखम् कर्म दृश्येत् महा-फलम्

Analysis

Word Lemma Parse
प्रायशो प्रायशस् pos=i
हि हि pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
अफलम् अफल pos=a,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
pos=i
कृत्वा कृ pos=vi
pos=i
पुनः पुनर् pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृश्येत् दृश् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=2,n=s