Original

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः ।उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ॥ १२ ॥

Segmented

तत्र अलसाः मनुष्याणाम् ये भवन्ति अ मनस्विनः उत्थानम् ते विगर्हन्ति प्राज्ञानाम् तत् न रोचते

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अलसाः अलस pos=a,g=m,c=1,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
उत्थानम् उत्थान pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
विगर्हन्ति विगर्ह् pos=v,p=3,n=p,l=lat
प्राज्ञानाम् प्राज्ञ pos=a,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat