Original

उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् ।अफलं दृश्यते लोके सम्यगप्युपपादितम् ॥ ११ ॥

Segmented

उत्थानम् तु मनुष्याणाम् दक्षाणाम् दैव-वर्जितम् अफलम् दृश्यते लोके सम्यग् अपि उपपादितम्

Analysis

Word Lemma Parse
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
तु तु pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
दक्षाणाम् दक्ष pos=a,g=m,c=6,n=p
दैव दैव pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
अफलम् अफल pos=a,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
सम्यग् सम्यक् pos=i
अपि अपि pos=i
उपपादितम् उपपादय् pos=va,g=n,c=1,n=s,f=part