Original

कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति ।तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ॥ १० ॥

Segmented

कृतः पुरुषकारः सन् सो ऽपि दैवेन सिध्यति तथा अस्य कर्मणः कर्तुः अभिनिर्वर्तते फलम्

Analysis

Word Lemma Parse
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पुरुषकारः पुरुषकार pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दैवेन दैव pos=n,g=n,c=3,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
कर्तुः कर्तृ pos=n,g=m,c=6,n=s
अभिनिर्वर्तते अभिनिर्वृत् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=1,n=s