Original

कृप उवाच ।श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो ।ममापि तु वचः किंचिच्छृणुष्वाद्य महाभुज ॥ १ ॥

Segmented

कृप उवाच श्रुतम् ते वचनम् सर्वम् हेतु-युक्तम् मया विभो मे अपि तु वचः किंचिद् शृणुष्व अद्य महा-भुज

Analysis

Word Lemma Parse
कृप कृप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
हेतु हेतु pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s