Original

तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् ।विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ॥ ९ ॥

Segmented

तम् आत्त-कार्मुकम् दृष्ट्वा ब्रह्मचारिणम् अव्ययम् विव्यथे पृथिवी देवी पर्वताः च चकम्पिरे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आत्त आदा pos=va,comp=y,f=part
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
ब्रह्मचारिणम् ब्रह्मचारिन् pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=n,g=m,c=2,n=s
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
पर्वताः पर्वत pos=n,g=m,c=1,n=p
pos=i
चकम्पिरे कम्प् pos=v,p=3,n=p,l=lit