Original

वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत ।यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन् ॥ ७ ॥

Segmented

वषट्कारो ऽभवज् ज्या तु धनुषस् तस्य भारत यज्ञ-अङ्गानि च चत्वारि तस्य संहनने ऽभवन्

Analysis

Word Lemma Parse
वषट्कारो वषट्कार pos=n,g=m,c=1,n=s
ऽभवज् भू pos=v,p=3,n=s,l=lan
ज्या ज्या pos=n,g=f,c=1,n=s
तु तु pos=i
धनुषस् धनुस् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,comp=y
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
pos=i
चत्वारि चतुर् pos=n,g=n,c=1,n=p
तस्य तद् pos=n,g=n,c=6,n=s
संहनने संहनन pos=n,g=n,c=7,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan