Original

लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः ।धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः ॥ ६ ॥

Segmented

लोक-यज्ञेन यज्ञ-एषी कपर्दी विदधे धनुः धनुः सृष्टम् अभूत् तस्य पञ्च-किष्कु-प्रमाणात्

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
यज्ञ यज्ञ pos=n,comp=y
एषी एषिन् pos=a,g=m,c=1,n=s
कपर्दी कपर्दिन् pos=n,g=m,c=1,n=s
विदधे विधा pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
तस्य तद् pos=n,g=m,c=6,n=s
पञ्च पञ्चन् pos=n,comp=y
किष्कु किष्कु pos=n,comp=y
प्रमाणात् प्रमाण pos=n,g=n,c=5,n=s