Original

सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः ।तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह ॥ ४ ॥

Segmented

सो अ कल्पय् भागे तु कृत्तिवासा मखे ऽमरैः तरसा भागम् अन्विच्छन् धनुः आदौ ससर्ज ह

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
pos=i
कल्पय् कल्पय् pos=va,g=m,c=7,n=s,f=part
भागे भाग pos=n,g=m,c=7,n=s
तु तु pos=i
कृत्तिवासा कृत्तिवासस् pos=n,g=m,c=1,n=s
मखे मख pos=n,g=m,c=7,n=s
ऽमरैः अमर pos=n,g=m,c=3,n=p
तरसा तरस् pos=n,g=n,c=3,n=s
भागम् भाग pos=n,g=m,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
आदौ आदि pos=n,g=m,c=7,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
pos=i