Original

ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः ।नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप ॥ ३ ॥

Segmented

ता वै रुद्रम् अ जानतीः याथातथ्येन देवताः न अकल्पयन्त देवस्य स्थाणोः भागम् नराधिप

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=1,n=p
वै वै pos=i
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
pos=i
जानतीः ज्ञा pos=va,g=f,c=1,n=p,f=part
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
देवताः देवता pos=n,g=f,c=1,n=p
pos=i
अकल्पयन्त कल्पय् pos=v,p=3,n=p,l=lan
देवस्य देव pos=n,g=m,c=6,n=s
स्थाणोः स्थाणु pos=n,g=m,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s