Original

न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् ।महादेवप्रसादः स कुरु कार्यमनन्तरम् ॥ २६ ॥

Segmented

न तन् मनसि कर्तव्यम् न हि तद् द्रौणिना कृतम् महादेव-प्रसादः स कुरु कार्यम् अनन्तरम्

Analysis

Word Lemma Parse
pos=i
तन् तद् pos=n,g=n,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
हि हि pos=i
तद् तद् pos=n,g=n,c=1,n=s
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
महादेव महादेव pos=n,comp=y
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कार्यम् कार्य pos=n,g=n,c=2,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s