Original

ततस्ते निहताः सर्वे तव पुत्रा महारथाः ।अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः ॥ २५ ॥

Segmented

ततस् ते निहताः सर्वे तव पुत्रा महा-रथाः अन्ये च बहवः शूराः पाञ्चालाः च सह अनुगाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
अनुगाः अनुग pos=a,g=m,c=1,n=p