Original

तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो ।प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान् ॥ २४ ॥

Segmented

तस्मिन् क्रुद्धे ऽभवत् सर्वम् अस्वस्थम् भुवनम् विभो प्रसन्ने च पुनः स्वस्थम् स प्रसन्नो ऽस्य वीर्यवान्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=1,n=s
अस्वस्थम् अस्वस्थ pos=a,g=n,c=1,n=s
भुवनम् भुवन pos=n,g=n,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
प्रसन्ने प्रसद् pos=va,g=m,c=7,n=s,f=part
pos=i
पुनः पुनर् pos=i
स्वस्थम् स्वस्थ pos=a,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
ऽस्य इदम् pos=n,g=n,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s