Original

भगस्य नयने चैव बाहू च सवितुस्तथा ।प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव ॥ २२ ॥

Segmented

भगस्य नयने च एव बाहू च सवितुस् तथा प्रादात् पूष्णः च दशनान् पुनः यज्ञम् च पाण्डव

Analysis

Word Lemma Parse
भगस्य भग pos=n,g=m,c=6,n=s
नयने नयन pos=n,g=n,c=2,n=d
pos=i
एव एव pos=i
बाहू बाहु pos=n,g=m,c=2,n=d
pos=i
सवितुस् सवितृ pos=n,g=m,c=6,n=s
तथा तथा pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
पूष्णः पूषन् pos=n,g=,c=6,n=s
pos=i
दशनान् दशन pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s