Original

ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये ।स जलं पावको भूत्वा शोषयत्यनिशं प्रभो ॥ २१ ॥

Segmented

ततः प्रसन्नो भगवान् प्रास्यत् कोपम् जलाशये स जलम् पावको भूत्वा शोषयत्य् अनिशम् प्रभो

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रास्यत् प्रास् pos=v,p=3,n=s,l=lan
कोपम् कोप pos=n,g=m,c=2,n=s
जलाशये जलाशय pos=n,g=m,c=7,n=s
pos=i
जलम् जल pos=n,g=n,c=2,n=s
पावको पावक pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
शोषयत्य् शोषय् pos=v,p=3,n=s,l=lat
अनिशम् अनिशम् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s