Original

ततो विधनुषं देवा देवश्रेष्ठमुपागमन् ।शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ॥ २० ॥

Segmented

ततो विधनुषम् देव-श्रेष्ठम् देवश्रेष्ठम् शरणम् सह यज्ञेन प्रसादम् च अकरोत् प्रभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विधनुषम् देव pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
देवश्रेष्ठम् उपगम् pos=v,p=3,n=p,l=lun
शरणम् शरण pos=n,g=n,c=2,n=s
सह सह pos=i
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s