Original

कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः ।भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च ॥ २ ॥

Segmented

कल्पयामासुः अव्यग्रा देशान् यज्ञ-उचितान् ततः भाग-अर्हाः देवताः च एव यज्ञियम् द्रव्यम् एव च

Analysis

Word Lemma Parse
कल्पयामासुः कल्पय् pos=v,p=3,n=p,l=lit
अव्यग्रा अव्यग्र pos=a,g=m,c=1,n=p
देशान् देश pos=n,g=m,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
उचितान् उचित pos=a,g=m,c=2,n=p
ततः ततस् pos=i
भाग भाग pos=n,comp=y
अर्हाः अर्ह pos=a,g=f,c=2,n=p
देवताः देवता pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
यज्ञियम् यज्ञिय pos=a,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i