Original

ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् ।अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ॥ १९ ॥

Segmented

अथ तत् सहसा राजंः छिन्न-ज्यम् विस्फुरद् धनुः

Analysis

Word Lemma Parse
अथ अथ pos=i
तत् तद् pos=n,g=n,c=1,n=s
सहसा सहसा pos=i
राजंः राजन् pos=n,g=m,c=8,n=s
छिन्न छिद् pos=va,comp=y,f=part
ज्यम् ज्या pos=n,g=n,c=2,n=s
विस्फुरद् विस्फुर् pos=va,g=n,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=1,n=s