Original

स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च ।अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः ॥ १८ ॥

Segmented

स तु विद्राव्य तत् सर्वम् शितिकण्ठो ऽवहस्य च अवष्टभ्य धनुष्कोटिम् रुरोध विबुधांस् ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विद्राव्य विद्रावय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शितिकण्ठो शितिकण्ठ pos=n,g=m,c=1,n=s
ऽवहस्य अवहस् pos=vi
pos=i
अवष्टभ्य अवष्टम्भ् pos=vi
धनुष्कोटिम् धनुष्कोटि pos=n,g=f,c=2,n=s
रुरोध रुध् pos=v,p=3,n=s,l=lit
विबुधांस् विबुध pos=n,g=m,c=2,n=p
ततः ततस् pos=i