Original

प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः ।केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ॥ १७ ॥

Segmented

प्राद्रवन्त ततो देवा यज्ञ-अङ्गानि च सर्वशः केचित् तत्र एव घूर्णन्तो गतासव इव अभवन्

Analysis

Word Lemma Parse
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
यज्ञ यज्ञ pos=n,comp=y
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
एव एव pos=i
घूर्णन्तो घूर्ण् pos=va,g=m,c=1,n=p,f=part
गतासव गतासु pos=a,g=m,c=1,n=p
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan