Original

त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा ।पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् ॥ १६ ॥

Segmented

त्र्यम्बकः सवितुः बाहू भगस्य नयने तथा पूष्णः च दशनान् क्रुद्धो धनुष्कोट्या व्यशातयत्

Analysis

Word Lemma Parse
त्र्यम्बकः त्र्यम्बक pos=n,g=m,c=1,n=s
सवितुः सवितृ pos=n,g=m,c=6,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
भगस्य भग pos=n,g=m,c=6,n=s
नयने नयन pos=n,g=n,c=2,n=d
तथा तथा pos=i
पूष्णः पूषन् pos=n,g=,c=6,n=s
pos=i
दशनान् दशन pos=n,g=m,c=2,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धनुष्कोट्या धनुष्कोटि pos=n,g=f,c=3,n=s
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan