Original

अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान् ।नष्टसंज्ञेषु देवेषु न प्रज्ञायत किंचन ॥ १५ ॥

Segmented

अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात् सुरान् नष्ट-संज्ञा देवेषु न प्रज्ञायत किंचन

Analysis

Word Lemma Parse
अपक्रान्ते अपक्रम् pos=va,g=m,c=7,n=s,f=part
ततो ततस् pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
pos=i
प्रत्यभात् प्रतिभा pos=v,p=3,n=s,l=lan
सुरान् सुर pos=n,g=m,c=2,n=p
नष्ट नश् pos=va,comp=y,f=part
संज्ञा संज्ञा pos=n,g=m,c=7,n=p
देवेषु देव pos=n,g=m,c=7,n=p
pos=i
प्रज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s