Original

स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत ।अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले ॥ १४ ॥

Segmented

स तु तेन एव रूपेण दिवम् प्राप्य व्यरोचत अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
अन्वीयमानो अन्वि pos=va,g=m,c=1,n=s,f=part
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
नभस्तले नभस्तल pos=n,g=n,c=7,n=s