Original

ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा ।अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः ॥ १३ ॥

Segmented

ततः स यज्ञम् रौद्रेण विव्याध हृदि पत्रिणा अपक्रान्तस् ततो यज्ञो मृगो भूत्वा स पावकः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
रौद्रेण रौद्र pos=a,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदि हृद् pos=n,g=n,c=7,n=s
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
अपक्रान्तस् अपक्रम् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
pos=i
पावकः पावक pos=n,g=m,c=1,n=s