Original

अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे ।न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा ॥ १२ ॥

Segmented

अभिभूतास् ततो देवा विषयान् न प्रजज्ञिरे न प्रत्यभाच् च यज्ञस् तान् वेदा बभ्रंशिरे तदा

Analysis

Word Lemma Parse
अभिभूतास् अभिभू pos=va,g=m,c=1,n=p,f=part
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
pos=i
प्रजज्ञिरे प्रज्ञा pos=v,p=3,n=p,l=lit
pos=i
प्रत्यभाच् प्रतिभा pos=v,p=3,n=s,l=lan
pos=i
यज्ञस् यज्ञ pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
वेदा वेद pos=n,g=m,c=1,n=p
बभ्रंशिरे भ्रंश् pos=v,p=3,n=p,l=lit
तदा तदा pos=i